Sadguru Aniruddha Bapu

Shree Ramraksha Stotra - श्री रामरक्षा स्तोत्र

श्री रामरक्षा स्तोत्र


।। श्रीगणेशायनमः ।।
अस्य श्रीरामरक्षास्तोत्रमंत्रस्य। बुधकौशिकऋषिः।
श्रीसीतारामचन्द्रो देवता। अनुष्टुप् छन्दः। सीताशक्तिः।
श्रीमद्हनुमान कीलकम्। श्रीरामचन्द्रप्रीत्यर्थे जपे विनियोगः।।

।। अथ ध्यानम् ।।
ध्यायेदाजानुबाहुं धृतशरधनुषं बद्धपद्‌मासनस्थं।
पीतं वासो वसानं नवकमलदलस्पर्धिनेत्रं प्रसन्नम्॥
वामाङ्‌कारूढसीतामुखकमलमिललोचनं नीरदाभं।
नानालङ्‌कारदीप्तं दधतमुरुजटामण्डनं रामचंद्रम् ॥

।। इति ध्यानम् ।।

चरितं रघुनाथस्य शतकोटिप्रविस्तरम्।
एकैकमक्षरं पुंसां महापातकनाशनम् ॥१॥

ध्यात्वा नीलोत्पलश्यामं रामं राजीवलोचनम्।
जानकीलक्ष्मणोपेतं जटामुकुटमण्डितम् ॥२॥

सासितूणधनुर्बाणपाणिं नक्तं चरांतकम्।
स्वलीलया जगत् त्रातुमाविर्भूतमजं विभुम् ॥३॥

रामरक्षां पठेत्प्राज्ञ: पापघ्नीं सर्वकामदाम्।
शिरो मे राघव: पातु भालं दशरथात्मज: ॥४॥

कौसल्येयो दृशौ पातु विश्वामित्रप्रिय: श्रुती।
घ्राणं पातु मखत्राता मुखं सौमित्रिवत्सल: ॥५॥

जिव्हां विद्यानिधि: पातु कण्ठं भरतवंदित:।
स्कन्धौ दिव्यायुध: पातु भुजौ भग्नेशकार्मुक: ॥६॥

करौ सीतापति: पातु हृदयं जामदग्न्यजित्।
मध्यं पातु खरध्वंसी नाभिं जाम्बवदाश्रय: ॥७॥

सुग्रीवेश: कटी पातु सक्थिनी हनुमत्प्रभु:।
ऊरु रघूत्तम: पातु रक्ष:कुलविनाशकृत् ॥८॥

जानुनी सेतुकृत्पातु जंघे दशमुखांतक:।
पादौ बिभीषणश्रीद: पातु रामोSखिलं वपु: ॥९॥

एतां रामबलोपेतां रक्षां य: सुकृती पठेत्।
स चिरायु: सुखी पुत्री विजयी विनयी भवेत् ॥१०॥

पाताल-भूतल-व्योम-चारिणश्छद्‌मचारिण:।
न द्र्ष्टुमपि शक्तास्ते रक्षितं रामनामभि: ॥११॥

रामेति रामभद्रेति रामचन्द्रेति वा स्मरन्।
नरो न लिप्यते पापै: भुक्तिं मुक्तिं च विंदति ॥१२॥

जगज्जेत्रैकमन्त्रेण रामनाम्नाऽभिरक्षितम्।
य: कण्ठे धारयेत्तस्य करस्था: सर्वसिद्धय: ॥१३॥

वज्रपञ्जरनामेदं यो रामकवचं स्मरेत्।
अव्याहताज्ञ: सर्वत्र लभते जयमंगलम् ॥१४॥

आदिष्टवान् यथा स्वप्ने रामरक्षामिमां हर:।
तथा लिखितवान् प्रात: प्रबुद्धो बुधकौशिक: ॥१५॥

आराम: कल्पवृक्षाणां विराम: सकलापदाम्।
अभिरामस्त्रिलोकानां राम: श्रीमान् स न: प्रभु: ॥१६॥

तरुणौ रूपसंपन्नौ सुकुमारौ महाबलौ।
पुण्डरीकविशालाक्षौ चीरकृष्णाजिनांबरौ ॥१७॥

फलमूलशिनौ दान्तौ तापसौ ब्रह्मचारिणौ।
पुत्रौ दशरथस्यैतौ भ्रातरौ रामलक्ष्मणौ ॥१८॥

शरण्यौ सर्वसत्वानां श्रेष्ठौ सर्वधनुष्मताम्।
रक्ष:कुलनिहन्तारौ त्रायेतां नो रघूत्तमौ ॥१९॥

आत्तसज्जधनुषा विषुस्पृशा वक्षया शुगनिषङ्ग सङि‌गनौ।
रक्षणाय मम रामलक्ष्मणावग्रत: पथि सदैव गच्छताम् ॥२०॥

संनद्ध: कवची खड्‌गी चापबाणधरो युवा।
गच्छन्‌ मनोरथोSस्माकं राम: पातु सलक्ष्मण:॥२१॥

रामो दाशरथि: शूरो लक्ष्मणानुचरो बली।
काकुत्स्थ: पुरुष: पूर्ण: कौसल्येयो रघूत्तम: ॥२२॥

वेदान्तवेद्यो यज्ञेश: पुराणपुरुषोत्तम:।
जानकीवल्लभ: श्रीमानप्रमेयपराक्रम: ॥२३॥

इत्येतानि जपेन्नित्यं मद्‌भक्त: श्रद्धयान्वित:।
अश्वमेधाधिकं पुण्यं सम्प्राप्नोति न संशय: ॥२४॥

रामं दूर्वादलश्यामं पद्‌माक्षं पीतवाससम्।
स्तुवन्ति नामभिर्दिव्यैर्न ते संसारिणो नर: ॥२५॥

रामं लक्ष्मणपूर्वजं रघुवरं सीतापतिं सुंदरं ।
काकुत्स्थं करुणार्णवं गुणनिधिं विप्रप्रियं धार्मिकम्।
राजेन्द्रं सत्यसंधं दशरथतनयं श्यामलं शांतमूर्तिं ।
वंदे लोकाभिरामं रघुकुलतिलकं राघवं रावणारिम् ॥२६॥

रामाय रामभद्राय रामचंद्राय वेधसे।
रघुनाथाय नाथाय सीताया: पतये नम: ॥२७॥

श्रीराम राम रघुनंदन राम राम।
श्रीराम राम भरताग्रज राम राम।
श्रीराम राम रणकर्कश राम राम।
श्रीराम राम शरणं भव राम राम ॥२८॥

श्रीरामचन्द्रचरणौ मनसा स्मरामि।
श्रीरामचन्द्रचरणौ वचसा गृणामि।
श्रीरामचन्द्रचरणौ शिरसा नमामि।
श्रीरामचन्द्रचरणौ शरणं प्रपद्ये ॥२९॥

माता रामो मत्पिता रामचंद्र:।
स्वामी रामो मत्सखा रामचंद्र:।
सर्वस्वं मे रामचन्द्रो दयालुर्नान्यं।
जाने नैव जाने न जाने ॥३०॥

दक्षिणे लक्ष्मणो यस्य वामे च जनकात्मजा।
पुरतो मारुतिर्यस्य तं वंदे रघुनंदनम् ॥३१॥

लोकाभिरामं रणरङ्‌गधीरं राजीवनेत्रं रघुवंशनाथम्।
कारुण्यरूपं करुणाकरन्तं श्रीरामचंद्र शरणं प्रपद्ये ॥३२॥

मनोजवं मारुततुल्यवेगं जितेन्द्रियं बुद्धिमतां वरिष्ठम्।
वातात्मजं वानरयूथमुख्यं श्रीरामदूतं शरणं प्रपद्ये ॥३३॥

कूजंतं रामरामेति मधुरं मधुराक्षरम्।
आरुह्य कविताशाखां वन्दे वाल्मीकिकोकिलम् ॥३४॥

आपदामपहर्तारं दातारं सर्वसंपदाम्।
लोकाभिरामं श्रीरामं भूयो भूयो नमाम्यहम् ॥३५॥

भर्जनं भवबीजानामर्जनं सुखसंपदाम्।
तर्जनं यमदूतानां रामरामेति गर्जनम् ॥३६॥

रामो राजमणि: सदा विजयते रामं रमेशं भजे।
रामेणाभिहता निशाचरचमू रामाय तस्मै नम:।
रामान्नास्ति परायणं परतरं रामस्य दासोऽस्म्यहम्।
रामे चित्तलय: सदा भवतु मे भो राम मामुद्धर ॥३७॥

राम रामेति रामेति रमे रामे मनोरमे।
सहस्रनाम तत्तुल्यं रामनाम वरानने॥३८॥

॥ इति श्रीबुधकौशिकविरचितं श्रीरामरक्षास्तोत्रं संपूर्णम्॥
॥ श्री सीतारामचंद्रार्पणमस्तु॥

Shri Ram Raksha Stotra
Asya Shri-Ram-Raksha-Stotra-Manthrasya Budhakaushika Rishi.
Shri Sita-Ramachandro Devatah.
Anushtup Chandah. Sita Shakti.
Shriman Hanuman Kilakam.
Shri Sita-Ramchandra-Preetyarthe Jape Viniyogah. ‌
Ath Dhyanam
Dhyayedaa-Jaanubaahum Dhrutshar-Dhanusham Baddha-Padmasanastham.
Peetam Vaaso Vasaanam Nava-Kamal Spardhinetram Prasannam.
Vamaankarudha Sita Mukhakamal- Milaallochanammni.
Radabham Nana-Lankar-Deeptam Dadhat-Muru-Jataammandalam Ramchandram.
Stotra
Charitam Raghunaathasya Shatakoti Pravistaram ।
Ekai-kamksharam Punsaam Maha-paat-kanashanam ॥1॥

Dhyatvaa Neelotpala-Shyaamam Ram Rajeev-Lochanam ।
Jaanaki-Lakshmanopetam Jatamukuta-Manditam ॥2॥

Saasituna-Dhanurbaana-Paanim Naktam-Charantakam ।
Svaleelaya Jagattratuma-Virbhurtamajam Vibhum ॥3॥

RamRaksham Pathetah Praadynah Paap-ghneem Sarvah-Kaamdaamna ।
Shero Me Raaghavah Paatu Bhaalam Dasharatha-tmajah ॥4॥

Kausalye-yo Drisho Paatu Vishvaamitra-Priyah Shruti ।
Ghraanam Paatu Maakha-traataa Mukham Saumitri-Vatsalahm ॥5॥

Jihvaam Vidyaan-nidhih Paatu Kanthaam Bharat-Vanditah ।
Skandhau Divya-yudhah Paatu Bhujau Bhagnesh-Kaarmukkha ॥6॥

Karouu Sita-patih Paatu Hridaya Jamadagnyajeet ।
Madhya Paatu Khara-dhvansee Naabhim Jaambava-daashrayah ॥7॥

Sugreeveshah Katee Paatu Sakthinee Hanumat-tprabhu ।
Uru Raghuttamah Paatu Rakshah-Kulavinaasha-kruta ॥8॥

Jaanunee Setukruth Paatu Jannghe Dasha-mukhaantakah ।
Paadau Vibheeshan-shreedah Paatu Ram-akhilam Vapuh ॥9॥

Etaam Rambalo-petaah Rakshaam Yah Sukruti Pathetah ।
Sa Chirayuh Sukhee Putree Vijayee Vinayee Bhavet ॥10॥

Paataal-Bhutal Vyom Chaarin-schachhadma-Charinah
Na Drashtumapi Shaktaaste Rakshitam Ram-Naambhih ॥11॥

Rameti Ram-Bhadreti Ramchandreti Vaa Smaran ।
Naro Na Lipyate Paapai-bhruktim Muktim Cha Vindati ॥12॥

Jagajjaitraik-Mantren Ram-Naamnaabhi-Rakshitam ।
Yah Kanthe Dharaye-tatsya Karasthaah Sarvah-Siddhayah ॥13॥

Vajra-panjar-Naamedam Yo Ram-Kavacham Smaret ।
Avyaha-taadynah Sarvatra Labhate Jay-Mangalam ॥14॥

Aadishtavaan Yatha Swapne Ram-Raksha-mimaam Harah ।
Tatha Likhitvaan Praatah Prabu-ddho Budh-kaushikah ॥15॥

Aaramah Kalpa-Vrukshanaam Viraam Sakalaa-Padaam ।
Abhiram-Stri-lokanaam Ram Shrimaan Sa Nah Prabhu ॥16॥

Tarunauh Roop-Sampannau Su-kumarau Maha-ballau ।
Pundareek-Visha-laakshau Cheer-Krishna-Jinaambarau ॥17॥

Phal-mul-shinau Daanatau Taap-sau Bramha-chaarinau ।
Putrau Dasharaath-Syaitau Bhraatarau Ram-Lakshmanau ॥18॥

Sharanyau Sarva-Sattvaanaam Shre-shthau Sarvah-Dhanu-shmataam ।
Raksha-kula-nihantaarau Traayetaam No Raghu-ttamau ॥19॥

Aattasajj-Dhanussha-Vishusprushaa Vakshya Yaashuganishanga-Sanginau ।
Rakshanaayah mamh Ram-Lakshmana-Vagratah Pathi Sadaivah Gacchataam ॥20॥

Sannaddhah Kavachi Khadgee Chaap-baanadharo Yuva ।
Ga-chhan Manorathan Nashcha Ram Paatu Sa-lakshmanah ॥21॥

Ramo Dasharathi Shuro Lakshmana-nucharo Bali ।
Kaakutshath Purushah Purnah Kausalyeyo Raghuttamah ॥22॥

Vedaant-Vedyo Yagdyneshah Puraan-Purshottamah ।
Janaki-Vallabhah Shriman-Pramey-Parakramah ॥23॥

Itye-taani Japaan Nityam Madbhaktah Shraddhayaanvitah ।
Ashvamedhaa-dhikam Punyaam Sampraa-pnoti Na Sanshayah ॥24॥

Raamh Durvaadal-Shyaamh Padmaaksham Peet-Vaasasam ।
Stu-vanti Naam-Bhirdivyairna Te Sansarino Naraah ॥25॥

Raamh Lakshman-Purvajam Raghuvaram Sitaapatim Sundaram
Kaakutstham Karunaarnavam Gunanidhim Viprapriyam Dhaarmikam ।
Rajendram Satyasandham Dasharatha-Tanayam Shyamalam Shaanta-Murtim
Vande Lokaabhiraamam Raghukul-Tilakam Raaghavam Raavanaarim ॥26॥

Ramaay Ram-bhadraay Ram-chandraay Vedhase ।
Raghunathaya Naathaaya Seetaayaah Patayeh Namah ॥27॥

Shri-Ram Ram Raghunandan-Ram Ram,
Shri-Ram Ram Bharataagraja Ram Ram ।
Shri-Ram Ram Ranh-karkasha Ram Ram,
Shri-Ram Ram Sharanam Bhav Ram Ram ॥28॥

Shri-Ram Chandra-Charanau Manasaa Smaraami,
Shri-Ram Chandra-Charanau Vachasaa Grunaami ।
Shri-Ram Chandra-Charanau Shirasaa Namaami,
Shri-Ram Chandra-Charanau Sharanam Prapadye ॥29॥

Maata Raamo Ma-tpitaa Ram-Chandrah Swami,
Raamo Ma-tsakhaa Ram-Chandrah ।
Sarvasvam Meh Ram-Chandro Dayalurna-nyam,
Jaane Naiva Jaane Na Jaane ॥30॥

Dakshine Lakshmano Yasya Vaame Cha Janakaatmajaa ।
Purato Marutiryasya Tam Vande Raghunandanam ॥31॥

Lokabhiraamam Rann-Rangadheeram Raajeeva-Netram Raghuvansha Naatham ।
Kaarunya-Rupam Karunakaram Tam Shri-Ram-Chandram Sharanam Prapadye ॥32॥

Manojavam Maruta-tulyavegam Jitendriyam Buddhimataam Varishtham ।
Vaataatmajam Vaanar-yutha-mukhyam Shri-Ram Dutam Sharanam Prapadye ॥33॥

Kujantam Ram-Raameti Madhuram Madhuraaksharam ।
Aaruhya-Kavitaa-Shaakhaam Vande Vaalmeeki-Kokilam ॥34॥

Aapdaam-Pahartaaram Dataram Sarva-Sampadaam ।
Loka-bhiramam Shri-Ram Bhuyo Bhuyo Nama-myaham ॥35॥

Bharjanam Bhav-Beejaanaa-Marjanam Sukh-Sampadaam ।
Tarjanam Yamadutaanaam Ram-Rameti Garjanam ॥36॥

Ramo Rajmani Sada Vijayate,
Ramam Ramesham Bhaje Ramenaa-bhihata,
Nishaachar-chamu Ramay Tasmai Namah ।
Rama-nnaasti Parayanam Partaram,
Ramasya Daaso-smyaham Rame Chittalayah,
Sada Bhavatu Meh Bho Ram Maamu-ddhara ॥37॥

Ram Rameti Rameti Rame Raame Manorame ।
Sahastranaam Tattulyam Ram-Naam Varaan-ne