Sadguru Aniruddha Bapu

श्री आदिमाता अशुभनाशिनी स्तवनम्‌

श्री आदिमाता अशुभनाशिनी  स्तवनम्‌ (संस्कृत)


प्रणवमाते गतित्राते गयःत्राते भर्गमालिनी |
पापनाशिनी चण्डिके श्रीगायत्रि नमोSस्तु ते || १ ||

त्रिमूर्तिमाते पतिव्रते प्रेमत्राते तपमालिनी |
दु:खनाशिनी चण्डिके अनसूये नमोSस्तु ते || २ ||

भावस्था त्वं नामाधारा नादस्था मन्त्रमालिनी |
अशुभनाशिनी चण्डिके महिषासुरमर्दिनि नमोSस्तु ते || ३ ||

सर्वबाधाप्रशमनं त्रैलोक्यस्य अखिलेश्वरी |
एवमेव त्वया कार्यं अस्मद् वैरिविनाशनम् || ४ ||

पिशाचदैत्यदुर्मान्त्रिकादि-सर्वशत्रुविनाशिनि |
ॐ नमश्चण्डिकायै नमश्चण्डिकायै नमश्चण्डिकायै
रक्ष रक्ष परमेश्वरि || ५ ||
रोगानशेषान् अपहंसि तुष्टा रुष्टा तु कामान् सकलान् अभीष्टान्
त्वां आश्रितानां न विपन्नराणां त्वां आश्रिता ह्याश्रेयतां प्रयान्ति || ६ ||

ॐ नमश्चण्डिकायै नमश्चण्डिकायै नमश्चण्डिकायै
क्षमस्व मे परमेश्वरि
ॐ नमश्चण्डिकायै नमश्चण्डिकायै नमश्चण्डिकायै
प्रसीद मे परमेश्वरि || ७ ||

अष्टादशभुजे त्रिधे श्रीदुर्गे सिंहवाहिनी |
भयेभ्यस्त्राहि नो देवि शुभंकरे नमोSस्तु ते || ८ ||

बिभिषण उवाच
पापोSहं पापकर्माSहं पापात्मा पापसंभवः |
त्राहि मां आदिमाते सर्वपापहरा भव || ९ ||